Original

स भीमसेनः शुशुभे तोमरैरङ्गमाश्रितैः ।क्रोधदीप्तवपुर्मेघैः सप्तसप्तिरिवांशुमान् ॥ ३३ ॥

Segmented

स भीमसेनः शुशुभे तोमरैः अङ्गम् आश्रितैः क्रोध-दीप्त-वपुः मेघैः सप्तसप्तिः इव अंशुमान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
तोमरैः तोमर pos=n,g=m,c=3,n=p
अङ्गम् अङ्ग pos=n,g=n,c=2,n=s
आश्रितैः आश्रि pos=va,g=m,c=3,n=p,f=part
क्रोध क्रोध pos=n,comp=y
दीप्त दीप् pos=va,comp=y,f=part
वपुः वपुस् pos=n,g=m,c=1,n=s
मेघैः मेघ pos=n,g=m,c=3,n=p
सप्तसप्तिः सप्तसप्ति pos=n,g=m,c=1,n=s
इव इव pos=i
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s