Original

क्षेमधूर्तिस्तदा भीमं तोमरेण स्तनान्तरे ।निर्बिभेद तु वेगेन षड्भिश्चाप्यपरैर्नदन् ॥ ३२ ॥

Segmented

क्षेमधूर्तिस् तदा भीमम् तोमरेण स्तनान्तरे निर्बिभेद तु वेगेन षड्भिः च अपि अपरैः नदन्

Analysis

Word Lemma Parse
क्षेमधूर्तिस् क्षेमधूर्ति pos=n,g=m,c=1,n=s
तदा तदा pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
तोमरेण तोमर pos=n,g=m,c=3,n=s
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
तु तु pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
षड्भिः षष् pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
अपरैः अपर pos=n,g=m,c=3,n=p
नदन् नद् pos=va,g=m,c=1,n=s,f=part