Original

समुद्यतकराभ्यां तौ द्विपाभ्यां कृतिनावुभौ ।वातोद्धूतपताकाभ्यां युयुधाते महाबलौ ॥ ३० ॥

Segmented

समुद्यम्-कराभ्याम् तौ द्विपाभ्याम् कृतिनाव् उभौ वात-उद्धूत-पताका युयुधाते महा-बलौ

Analysis

Word Lemma Parse
समुद्यम् समुद्यम् pos=va,comp=y,f=part
कराभ्याम् कर pos=n,g=m,c=3,n=d
तौ तद् pos=n,g=m,c=2,n=d
द्विपाभ्याम् द्विप pos=n,g=m,c=3,n=d
कृतिनाव् कृतिन् pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
वात वात pos=n,comp=y
उद्धूत उद्धू pos=va,comp=y,f=part
पताका पताका pos=n,g=f,c=3,n=d
युयुधाते युध् pos=v,p=3,n=d,l=lit
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d