Original

पूर्णचन्द्रार्कपद्मानां कान्तित्विड्गन्धतः समैः ।उत्तमाङ्गैर्नृसिंहानां नृसिंहास्तस्तरुर्महीम् ॥ ३ ॥

Segmented

पूर्ण-चन्द्र-अर्क-पद्मानाम् कान्ति-त्विः-गन्धतः समैः उत्तमाङ्गैः नृ-सिंहानाम् नृ-सिंहाः तस्तरुः महीम्

Analysis

Word Lemma Parse
पूर्ण पूर्ण pos=a,comp=y
चन्द्र चन्द्र pos=n,comp=y
अर्क अर्क pos=n,comp=y
पद्मानाम् पद्म pos=n,g=m,c=6,n=p
कान्ति कान्ति pos=n,comp=y
त्विः त्विष् pos=n,comp=y
गन्धतः गन्ध pos=n,g=m,c=5,n=s
समैः सम pos=n,g=n,c=3,n=p
उत्तमाङ्गैः उत्तमाङ्ग pos=n,g=n,c=3,n=p
नृ नृ pos=n,comp=y
सिंहानाम् सिंह pos=n,g=m,c=6,n=p
नृ नृ pos=n,comp=y
सिंहाः सिंह pos=n,g=m,c=1,n=p
तस्तरुः स्तृ pos=v,p=3,n=p,l=lit
महीम् मही pos=n,g=f,c=2,n=s