Original

क्ष्वेडितास्फोटितरवैर्बाणशब्दैश्च सर्वशः ।तौ जनान्हर्षयित्वा च सिंहनादान्प्रचक्रतुः ॥ २९ ॥

Segmented

क्ष्वेडित-आस्फोटय्-रवैः बाण-शब्दैः च सर्वशः तौ जनान् हर्षयित्वा च सिंहनादान् प्रचक्रतुः

Analysis

Word Lemma Parse
क्ष्वेडित क्ष्वेडित pos=n,comp=y
आस्फोटय् आस्फोटय् pos=va,comp=y,f=part
रवैः रव pos=n,g=m,c=3,n=p
बाण बाण pos=n,comp=y
शब्दैः शब्द pos=n,g=m,c=3,n=p
pos=i
सर्वशः सर्वशस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
जनान् जन pos=n,g=m,c=2,n=p
हर्षयित्वा हर्षय् pos=vi
pos=i
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
प्रचक्रतुः प्रकृ pos=v,p=3,n=d,l=lit