Original

व्यपसृत्य तु नागाभ्यां मण्डलानि विचेरतुः ।प्रगृह्य चैव धनुषी जघ्नतुर्वै परस्परम् ॥ २८ ॥

Segmented

व्यपसृत्य तु नागाभ्याम् मण्डलानि विचेरतुः प्रगृह्य च एव धनुषी जघ्नतुः वै परस्परम्

Analysis

Word Lemma Parse
व्यपसृत्य व्यपसृ pos=vi
तु तु pos=i
नागाभ्याम् नाग pos=n,g=m,c=3,n=d
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
विचेरतुः विचर् pos=v,p=3,n=d,l=lit
प्रगृह्य प्रग्रह् pos=vi
pos=i
एव एव pos=i
धनुषी धनुस् pos=n,g=n,c=2,n=d
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
वै वै pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s