Original

संसक्तनागौ तौ वीरौ तोमरैरितरेतरम् ।बलवत्सूर्यरश्म्याभैर्भित्त्वा भित्त्वा विनेदतुः ॥ २७ ॥

Segmented

संसक्त-नागौ तौ वीरौ तोमरैः इतरेतरम् बलवत् सूर्य-रश्मि-आभैः भित्त्वा भित्त्वा विनेदतुः

Analysis

Word Lemma Parse
संसक्त संसञ्ज् pos=va,comp=y,f=part
नागौ नाग pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
तोमरैः तोमर pos=n,g=m,c=3,n=p
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
बलवत् बलवत् pos=a,g=n,c=2,n=s
सूर्य सूर्य pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
आभैः आभ pos=a,g=m,c=3,n=p
भित्त्वा भिद् pos=vi
भित्त्वा भिद् pos=vi
विनेदतुः विनद् pos=v,p=3,n=d,l=lit