Original

तयोः समभवद्युद्धं द्विपयोरुग्ररूपयोः ।यदृच्छया द्रुमवतोर्महापर्वतयोरिव ॥ २६ ॥

Segmented

तयोः समभवद् युद्धम् द्विपयोः उग्र-रूपयोः यदृच्छया द्रुमवतोः महा-पर्वतयोः इव

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
समभवद् सम्भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
द्विपयोः द्विप pos=n,g=m,c=6,n=d
उग्र उग्र pos=a,comp=y
रूपयोः रूप pos=n,g=m,c=6,n=d
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
द्रुमवतोः द्रुमवत् pos=a,g=m,c=6,n=d
महा महत् pos=a,comp=y
पर्वतयोः पर्वत pos=n,g=m,c=6,n=d
इव इव pos=i