Original

तं दृष्ट्वा द्विरदं दूरात्क्षेमधूर्तिर्द्विपस्थितः ।आह्वयानोऽभिदुद्राव प्रमनाः प्रमनस्तरम् ॥ २५ ॥

Segmented

तम् दृष्ट्वा द्विरदम् दूरात् क्षेमधूर्तिः द्विप-स्थितः आह्वयानो ऽभिदुद्राव प्रमनाः प्रमनस्तरम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
द्विरदम् द्विरद pos=n,g=m,c=2,n=s
दूरात् दूरात् pos=i
क्षेमधूर्तिः क्षेमधूर्ति pos=n,g=m,c=1,n=s
द्विप द्विप pos=n,comp=y
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
आह्वयानो आह्वा pos=va,g=m,c=1,n=s,f=part
ऽभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
प्रमनाः प्रमनस् pos=a,g=m,c=1,n=s
प्रमनस्तरम् प्रमनस्तर pos=a,g=m,c=2,n=s