Original

तस्यायसं वर्मवरं वररत्नविभूषितम् ।तारोद्भासस्य नभसः शारदस्य समत्विषम् ॥ २३ ॥

Segmented

तस्य आयसम् वर्म-वरम् वर-रत्न-विभूषितम् तारा-उद्भासस्य नभसः शारदस्य सम-त्विषम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आयसम् आयस pos=a,g=n,c=1,n=s
वर्म वर्मन् pos=n,comp=y
वरम् वर pos=a,g=n,c=1,n=s
वर वर pos=a,comp=y
रत्न रत्न pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=n,c=1,n=s,f=part
तारा तारा pos=n,comp=y
उद्भासस्य उद्भास pos=n,g=n,c=6,n=s
नभसः नभस् pos=n,g=n,c=6,n=s
शारदस्य शारद pos=a,g=n,c=6,n=s
सम सम pos=n,comp=y
त्विषम् त्विषा pos=n,g=n,c=1,n=s