Original

स नागप्रवरोऽत्युग्रो विधिवत्कल्पितो बभौ ।उदयाद्र्यग्र्यभवनं यथाभ्युदितभास्करम् ॥ २२ ॥

Segmented

स नाग-प्रवरः अति उग्रः विधिवत् कल्पितो बभौ उदयाद्रि-अग्र्य-भवनम् यथा अभ्युदि-भास्करम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
प्रवरः प्रवर pos=a,g=m,c=1,n=s
अति अति pos=i
उग्रः उग्र pos=a,g=m,c=1,n=s
विधिवत् विधिवत् pos=i
कल्पितो कल्पय् pos=va,g=m,c=1,n=s,f=part
बभौ भा pos=v,p=3,n=s,l=lit
उदयाद्रि उदयाद्रि pos=n,comp=y
अग्र्य अग्र्य pos=a,comp=y
भवनम् भवन pos=n,g=n,c=2,n=s
यथा यथा pos=i
अभ्युदि अभ्युदि pos=va,comp=y,f=part
भास्करम् भास्कर pos=n,g=n,c=2,n=s