Original

तस्य सैन्यस्य महतो महामात्रवरैर्वृतः ।मध्यं वृकोदरोऽभ्यागात्त्वदीयं नागधूर्गतः ॥ २१ ॥

Segmented

तस्य सैन्यस्य महतो महामात्र-वरैः वृतः मध्यम् वृकोदरो ऽभ्यागात् त्वदीयम् नाग-धूर्गतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
महतो महत् pos=a,g=n,c=6,n=s
महामात्र महामात्र pos=n,comp=y
वरैः वर pos=a,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
मध्यम् मध्य pos=n,g=n,c=2,n=s
वृकोदरो वृकोदर pos=n,g=m,c=1,n=s
ऽभ्यागात् अभ्यागा pos=v,p=3,n=s,l=lun
त्वदीयम् त्वदीय pos=a,g=n,c=2,n=s
नाग नाग pos=n,comp=y
धूर्गतः धूर्गत pos=a,g=m,c=1,n=s