Original

तेषां रथाश्च नागाश्च प्रवराश्चापि पत्तयः ।नानाविधरवैर्हृष्टा नृत्यन्ति च हसन्ति च ॥ २० ॥

Segmented

तेषाम् रथाः च नागाः च प्रवराः च अपि पत्तयः नानाविध-रवैः हृष्टा नृत्यन्ति च हसन्ति च

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
नागाः नाग pos=n,g=m,c=1,n=p
pos=i
प्रवराः प्रवर pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
पत्तयः पत्ति pos=n,g=m,c=1,n=p
नानाविध नानाविध pos=a,comp=y
रवैः रव pos=n,g=m,c=3,n=p
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
नृत्यन्ति नृत् pos=v,p=3,n=p,l=lat
pos=i
हसन्ति हस् pos=v,p=3,n=p,l=lat
pos=i