Original

ततो गजा रथाश्चाश्वाः पत्तयश्च महाहवे ।संप्रहारं परं चक्रुर्देहपाप्मप्रणाशनम् ॥ २ ॥

Segmented

ततो गजा रथाः च अश्वाः पत्तयः च महा-आहवे संप्रहारम् परम् चक्रुः देह-पाप्म-प्रणाशनम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गजा गज pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
अश्वाः अश्व pos=n,g=m,c=1,n=p
पत्तयः पत्ति pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
संप्रहारम् सम्प्रहार pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
देह देह pos=n,comp=y
पाप्म पाप्मन् pos=n,comp=y
प्रणाशनम् प्रणाशन pos=a,g=m,c=2,n=s