Original

अथापरे पुनः शूराश्चेदिपाञ्चालकेकयाः ।करूषाः कोसलाः काश्या मागधाश्चापि दुद्रुवुः ॥ १९ ॥

Segmented

अथ अपरे पुनः शूराः चेदि-पाञ्चाल-केकयाः करूषाः कोसलाः काश्या मागधाः च अपि दुद्रुवुः

Analysis

Word Lemma Parse
अथ अथ pos=i
अपरे अपर pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
शूराः शूर pos=n,g=m,c=1,n=p
चेदि चेदि pos=n,comp=y
पाञ्चाल पाञ्चाल pos=n,comp=y
केकयाः केकय pos=n,g=m,c=1,n=p
करूषाः करूष pos=n,g=m,c=1,n=p
कोसलाः कोसल pos=n,g=m,c=1,n=p
काश्या काश्य pos=n,g=m,c=1,n=p
मागधाः मागध pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
दुद्रुवुः द्रु pos=v,p=3,n=p,l=lit