Original

कलापिनश्चापहस्ता दीर्घकेशाः प्रियाहवाः ।पत्तयः सात्यकेरन्ध्रा घोररूपपराक्रमाः ॥ १८ ॥

Segmented

कलापिनः चाप-हस्तासः दीर्घ-केशाः प्रिय-आहवाः पत्तयः सात्यकेः अन्ध्रा घोर-रूप-पराक्रमाः

Analysis

Word Lemma Parse
कलापिनः कलापिन् pos=a,g=m,c=1,n=p
चाप चाप pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
दीर्घ दीर्घ pos=a,comp=y
केशाः केश pos=n,g=m,c=1,n=p
प्रिय प्रिय pos=a,comp=y
आहवाः आहव pos=n,g=m,c=1,n=p
पत्तयः पत्ति pos=n,g=m,c=1,n=p
सात्यकेः सात्यकि pos=n,g=m,c=6,n=s
अन्ध्रा अन्ध्र pos=n,g=m,c=1,n=p
घोर घोर pos=a,comp=y
रूप रूप pos=n,comp=y
पराक्रमाः पराक्रम pos=n,g=m,c=1,n=p