Original

बद्धासयः पाशहस्ता वारणप्रतिवारणाः ।समानमृत्यवो राजन्ननीकस्थाः परस्परम् ॥ १७ ॥

Segmented

बद्ध-असयः पाश-हस्तासः वारण-प्रतिवारणाः समान-मृत्यवः राजन्न् अनीक-स्थाः परस्परम्

Analysis

Word Lemma Parse
बद्ध बन्ध् pos=va,comp=y,f=part
असयः असि pos=n,g=m,c=1,n=p
पाश पाश pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
वारण वारण pos=n,comp=y
प्रतिवारणाः प्रतिवारण pos=a,g=m,c=1,n=p
समान समान pos=a,comp=y
मृत्यवः मृत्यु pos=n,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
अनीक अनीक pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s