Original

आपीडिनो रक्तदन्ता मत्तमातङ्गविक्रमाः ।नानाविरागवसना गन्धचूर्णावचूर्णिताः ॥ १६ ॥

Segmented

आपीडिनो रक्त-दन्ताः मत्त-मातङ्ग-विक्रमाः नाना विराग-वसनाः गन्ध-चूर्ण-अवचूर्णिताः

Analysis

Word Lemma Parse
आपीडिनो आपीडिन् pos=a,g=m,c=1,n=p
रक्त रक्त pos=a,comp=y
दन्ताः दन्त pos=n,g=m,c=1,n=p
मत्त मद् pos=va,comp=y,f=part
मातङ्ग मातंग pos=n,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p
नाना नाना pos=i
विराग विराग pos=n,comp=y
वसनाः वसन pos=n,g=m,c=1,n=p
गन्ध गन्ध pos=n,comp=y
चूर्ण चूर्ण pos=n,comp=y
अवचूर्णिताः अवचूर्णय् pos=va,g=m,c=1,n=p,f=part