Original

भृता वित्तेन महता पाण्ड्याश्चौड्राः सकेरलाः ।व्यूढोरस्का दीर्घभुजाः प्रांशवः प्रियदर्शनाः ॥ १५ ॥

Segmented

भृता वित्तेन महता पाण्ड्याः च ओड्राः स केरलाः व्यूढ-उरस्काः दीर्घ-भुजाः प्रांशवः प्रिय-दर्शनाः

Analysis

Word Lemma Parse
भृता भृ pos=va,g=m,c=1,n=p,f=part
वित्तेन वित्त pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
पाण्ड्याः पाण्ड्य pos=n,g=m,c=1,n=p
pos=i
ओड्राः ओड्र pos=n,g=m,c=1,n=p
pos=i
केरलाः केरल pos=n,g=m,c=1,n=p
व्यूढ व्यूह् pos=va,comp=y,f=part
उरस्काः उरस्क pos=n,g=m,c=1,n=p
दीर्घ दीर्घ pos=a,comp=y
भुजाः भुज pos=n,g=m,c=1,n=p
प्रांशवः प्रांशु pos=a,g=m,c=1,n=p
प्रिय प्रिय pos=a,comp=y
दर्शनाः दर्शन pos=n,g=m,c=1,n=p