Original

धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ।सात्यकिश्चेकितानश्च द्रविडैः सैनिकैः सह ॥ १४ ॥

Segmented

धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः सात्यकिः चेकितानः च द्रविडैः सैनिकैः सह

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
प्रभद्रकाः प्रभद्रक pos=n,g=m,c=1,n=p
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
चेकितानः चेकितान pos=n,g=m,c=1,n=s
pos=i
द्रविडैः द्रविड pos=n,g=m,c=3,n=p
सैनिकैः सैनिक pos=n,g=m,c=3,n=p
सह सह pos=i