Original

रथाश्वेभनराणां च नराश्वेभरथैः कृतम् ।पाणिपादैश्च शस्त्रैश्च रथैश्च कदनं महत् ॥ १२ ॥

Segmented

रथ-अश्व-इभ-नराणाम् च नर-अश्व-इभ-रथैः कृतम् पाणि-पादैः च शस्त्रैः च रथैः च कदनम् महत्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
इभ इभ pos=n,comp=y
नराणाम् नर pos=n,g=m,c=6,n=p
pos=i
नर नर pos=n,comp=y
अश्व अश्व pos=n,comp=y
इभ इभ pos=n,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पाणि पाणि pos=n,comp=y
पादैः पाद pos=n,g=m,c=3,n=p
pos=i
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
pos=i
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
कदनम् कदन pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s