Original

रथाश्वपत्तयो नागै रथैर्नागाश्च पत्तयः ।रथपत्तिद्विपाश्चाश्वैर्नृभिश्चाश्वरथद्विपाः ॥ ११ ॥

Segmented

रथ-अश्व-पत्ति नागै रथैः नागाः च पत्तयः रथ-पत्ति-द्विपाः च अश्वेभिः नृभिः च अश्व-रथ-द्विपाः

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
पत्ति पत्ति pos=n,g=m,c=1,n=p
नागै नाग pos=n,g=m,c=3,n=p
रथैः रथ pos=n,g=m,c=3,n=p
नागाः नाग pos=n,g=m,c=1,n=p
pos=i
पत्तयः पत्ति pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
पत्ति पत्ति pos=n,comp=y
द्विपाः द्विप pos=n,g=m,c=1,n=p
pos=i
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
नृभिः नृ pos=n,g=m,c=3,n=p
pos=i
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
द्विपाः द्विप pos=n,g=m,c=1,n=p