Original

रथा वररथैर्नागैरश्वारोहाश्च पत्तिभिः ।अश्वारोहैः पदाताश्च निहता युधि शेरते ॥ १० ॥

Segmented

रथा वर-रथैः नागैः अश्व-आरोहाः च पत्तिभिः अश्व-आरोहैः पदाताः च निहता युधि शेरते

Analysis

Word Lemma Parse
रथा रथ pos=n,g=m,c=1,n=p
वर वर pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
नागैः नाग pos=n,g=m,c=3,n=p
अश्व अश्व pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
pos=i
पत्तिभिः पत्ति pos=n,g=m,c=3,n=p
अश्व अश्व pos=n,comp=y
आरोहैः आरोह pos=n,g=m,c=3,n=p
पदाताः पदात pos=n,g=m,c=1,n=p
pos=i
निहता निहन् pos=va,g=m,c=1,n=p,f=part
युधि युध् pos=n,g=f,c=7,n=s
शेरते शी pos=v,p=3,n=p,l=lat