Original

संजय उवाच ।ते सेनेऽन्योन्यमासाद्य प्रहृष्टाश्वनरद्विपे ।बृहत्यौ संप्रजह्राते देवासुरचमूपमे ॥ १ ॥

Segmented

संजय उवाच ते सेने ऽन्योन्यम् आसाद्य प्रहृः-अश्व-नर-द्विपे बृहत्यौ सम्प्रजह्राते देवासुर-चमू-उपमे

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=f,c=1,n=d
सेने सेना pos=n,g=f,c=1,n=d
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
प्रहृः प्रहृष् pos=va,comp=y,f=part
अश्व अश्व pos=n,comp=y
नर नर pos=n,comp=y
द्विपे द्विप pos=n,g=f,c=1,n=d
बृहत्यौ बृहती pos=n,g=f,c=1,n=d
सम्प्रजह्राते सम्प्रहृ pos=v,p=3,n=d,l=lit
देवासुर देवासुर pos=n,comp=y
चमू चमू pos=n,comp=y
उपमे उपम pos=a,g=f,c=1,n=d