Original

क्रोशतां चापि योधानां त्वरितानां परस्परम् ।बभूव तुमुलः शब्दो दिवस्पृक्सुमहांस्तदा ॥ ६ ॥

Segmented

क्रोशताम् च अपि योधानाम् त्वरितानाम् परस्परम् बभूव तुमुलः शब्दो दिव-स्पृः सु महान् तदा

Analysis

Word Lemma Parse
क्रोशताम् क्रुश् pos=va,g=m,c=6,n=p,f=part
pos=i
अपि अपि pos=i
योधानाम् योध pos=n,g=m,c=6,n=p
त्वरितानाम् त्वर् pos=va,g=m,c=6,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
बभूव भू pos=v,p=3,n=s,l=lit
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
दिव दिव pos=n,comp=y
स्पृः स्पृश् pos=a,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
तदा तदा pos=i