Original

नागानां कल्पमानानां रथानां च वरूथिनाम् ।संनह्यतां पदातीनां वाजिनां च विशां पते ॥ ५ ॥

Segmented

नागानाम् कल्पमानानाम् रथानाम् च वरूथिनाम् संनह्यताम् पदातीनाम् वाजिनाम् च विशाम् पते

Analysis

Word Lemma Parse
नागानाम् नाग pos=n,g=m,c=6,n=p
कल्पमानानाम् क्ᄆप् pos=va,g=m,c=6,n=p,f=part
रथानाम् रथ pos=n,g=m,c=6,n=p
pos=i
वरूथिनाम् वरूथिन् pos=a,g=m,c=6,n=p
संनह्यताम् संनह् pos=va,g=m,c=6,n=p,f=part
पदातीनाम् पदाति pos=n,g=m,c=6,n=p
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s