Original

ततः प्रववृते युद्धं नरवारणवाजिनाम् ।रथिनां च महाराज अन्योन्यं निघ्नतां दृढम् ॥ ४२ ॥

Segmented

ततः प्रववृते युद्धम् नर-वारण-वाजिनाम् रथिनाम् च महा-राज अन्योन्यम् निघ्नताम् दृढम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
नर नर pos=n,comp=y
वारण वारण pos=n,comp=y
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
निघ्नताम् निहन् pos=va,g=m,c=6,n=p,f=part
दृढम् दृढम् pos=i