Original

तत्र यत्तौ सुसंरब्धौ दृष्ट्वान्योन्यं व्यवस्थितौ ।अनीकमध्ये राजेन्द्र रेजतुः कर्णपाण्डवौ ॥ ४० ॥

Segmented

तत्र यत्तौ सु संरब्धौ दृष्ट्वा अन्योन्यम् व्यवस्थितौ अनीक-मध्ये राज-इन्द्र रेजतुः कर्ण-पाण्डवौ

Analysis

Word Lemma Parse
तत्र तत्र pos=i
यत्तौ यत् pos=va,g=m,c=1,n=d,f=part
सु सु pos=i
संरब्धौ संरभ् pos=va,g=m,c=1,n=d,f=part
दृष्ट्वा दृश् pos=vi
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
व्यवस्थितौ व्यवस्था pos=va,g=m,c=1,n=d,f=part
अनीक अनीक pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
रेजतुः राज् pos=v,p=3,n=d,l=lit
कर्ण कर्ण pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d