Original

महत्यपररात्रे तु तव पुत्रस्य मारिष ।योगो योगेति सहसा प्रादुरासीन्महास्वनः ॥ ४ ॥

Segmented

महत्य् अपररात्रे तु तव पुत्रस्य मारिष योगो योग-इति सहसा प्रादुरासीन् महा-स्वनः

Analysis

Word Lemma Parse
महत्य् महत् pos=a,g=m,c=7,n=s
अपररात्रे अपररात्र pos=n,g=m,c=7,n=s
तु तु pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
योगो योग pos=n,g=m,c=1,n=s
योग योग pos=n,comp=y
इति इति pos=i
सहसा सहसा pos=i
प्रादुरासीन् प्रादुरस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s