Original

हयहेषितशब्दाश्च वारणानां च बृंहितम् ।रथनेमिस्वनाश्चोग्राः संबभूवुर्जनाधिप ॥ ३७ ॥

Segmented

हय-हेषित-शब्दाः च वारणानाम् च बृंहितम् रथ-नेमि-स्वनाः च उग्राः संबभूवुः जनाधिप

Analysis

Word Lemma Parse
हय हय pos=n,comp=y
हेषित हेषित pos=n,comp=y
शब्दाः शब्द pos=n,g=m,c=1,n=p
pos=i
वारणानाम् वारण pos=n,g=m,c=6,n=p
pos=i
बृंहितम् बृंहित pos=n,g=n,c=1,n=s
रथ रथ pos=n,comp=y
नेमि नेमि pos=n,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p
pos=i
उग्राः उग्र pos=a,g=m,c=1,n=p
संबभूवुः सम्भू pos=v,p=3,n=p,l=lit
जनाधिप जनाधिप pos=n,g=m,c=8,n=s