Original

सेनयोरुभयो राजन्प्रावाद्यन्त महास्वनाः ।सिंहनादश्च संजज्ञे शूराणां जयगृद्धिनाम् ॥ ३६ ॥

Segmented

सेनयोः उभयो राजन् प्रावाद्यन्त महा-स्वनाः सिंहनादः च संजज्ञे शूराणाम् जय-गृद्धिन्

Analysis

Word Lemma Parse
सेनयोः सेना pos=n,g=f,c=6,n=d
उभयो उभय pos=a,g=f,c=6,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
प्रावाद्यन्त प्रवादय् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p
सिंहनादः सिंहनाद pos=n,g=m,c=1,n=s
pos=i
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
शूराणाम् शूर pos=n,g=m,c=6,n=p
जय जय pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=6,n=p