Original

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।सहसैवाभ्यहन्यन्त सशब्दाश्च समन्ततः ॥ ३५ ॥

Segmented

ततः शङ्खाः च भेर्यः च पणव-आनक-गोमुखाः सहसा एव अभ्यहन्यन्त स शब्दाः च समन्ततः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शङ्खाः शङ्ख pos=n,g=m,c=1,n=p
pos=i
भेर्यः भेरी pos=n,g=f,c=1,n=p
pos=i
पणव पणव pos=n,comp=y
आनक आनक pos=n,comp=y
गोमुखाः गोमुख pos=n,g=m,c=1,n=p
सहसा सहसा pos=i
एव एव pos=i
अभ्यहन्यन्त अभिहन् pos=v,p=3,n=p,l=lan
pos=i
शब्दाः शब्द pos=n,g=m,c=1,n=p
pos=i
समन्ततः समन्ततः pos=i