Original

दृष्ट्वा व्यूढां तव चमूं सूतपुत्रेण संयुगे ।निहतान्पाण्डवान्मेने तव पुत्रः सहान्वयः ॥ ३३ ॥

Segmented

दृष्ट्वा व्यूढाम् तव चमूम् सूतपुत्रेण संयुगे निहतान् पाण्डवान् मेने तव पुत्रः सह अन्वयः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
व्यूढाम् व्यूह् pos=va,g=f,c=2,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
चमूम् चमू pos=n,g=f,c=2,n=s
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
मेने मन् pos=v,p=3,n=s,l=lit
तव त्वद् pos=n,g=,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सह सह pos=i
अन्वयः अन्वय pos=n,g=m,c=1,n=s