Original

शेषा नृपतयो वीराः स्थिता व्यूहस्य दंशिताः ।यथाभावं यथोत्साहं यथासत्त्वं च भारत ॥ ३१ ॥

Segmented

शेषा नृपतयो वीराः स्थिता व्यूहस्य दंशिताः यथाभावम् यथोत्साहम् यथासत्त्वम् च भारत

Analysis

Word Lemma Parse
शेषा शेष pos=a,g=m,c=1,n=p
नृपतयो नृपति pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
व्यूहस्य व्यूह pos=n,g=m,c=6,n=s
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part
यथाभावम् यथाभाव pos=a,g=n,c=2,n=s
यथोत्साहम् यथोत्साह pos=a,g=n,c=2,n=s
यथासत्त्वम् यथासत्त्वम् pos=i
pos=i
भारत भारत pos=n,g=m,c=8,n=s