Original

चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ ।नार्जुनं जहतुर्युद्धे पाल्यमानौ किरीटिना ॥ ३० ॥

Segmented

चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यु-उत्तमौजस् न अर्जुनम् जहतुः युद्धे पाल्यमानौ किरीटिना

Analysis

Word Lemma Parse
चक्ररक्षौ चक्ररक्ष pos=n,g=m,c=1,n=d
तु तु pos=i
पाञ्चाल्यौ पाञ्चाल्य pos=a,g=m,c=1,n=d
युधामन्यु युधामन्यु pos=n,comp=y
उत्तमौजस् उत्तमौजस् pos=n,g=m,c=1,n=d
pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
जहतुः हा pos=v,p=3,n=d,l=lit
युद्धे युद्ध pos=n,g=n,c=7,n=s
पाल्यमानौ पालय् pos=va,g=m,c=1,n=d,f=part
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s