Original

मध्ये व्यूहस्य साक्षात्तु पाण्डवः कृष्णसारथिः ।नकुलः सहदेवश्च धर्मराजश्च पृष्ठतः ॥ २९ ॥

Segmented

मध्ये व्यूहस्य साक्षात् तु पाण्डवः कृष्णसारथिः नकुलः सहदेवः च धर्मराजः च पृष्ठतः

Analysis

Word Lemma Parse
मध्ये मध्य pos=n,g=n,c=7,n=s
व्यूहस्य व्यूह pos=n,g=m,c=6,n=s
साक्षात् साक्षात् pos=i
तु तु pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
कृष्णसारथिः कृष्णसारथि pos=n,g=m,c=1,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
pos=i
पृष्ठतः पृष्ठतस् pos=i