Original

भ्रातुस्तद्वचनं श्रुत्वा पाण्डवः श्वेतवाहनः ।अर्धचन्द्रेण व्यूहेन प्रत्यव्यूहत तां चमूम् ॥ २७ ॥

Segmented

भ्रातुस् तद् वचनम् श्रुत्वा पाण्डवः श्वेतवाहनः अर्धचन्द्रेण व्यूहेन प्रत्यव्यूहत ताम् चमूम्

Analysis

Word Lemma Parse
भ्रातुस् भ्रातृ pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
श्वेतवाहनः श्वेतवाहन pos=n,g=m,c=1,n=s
अर्धचन्द्रेण अर्धचन्द्र pos=n,g=m,c=3,n=s
व्यूहेन व्यूह pos=n,g=m,c=3,n=s
प्रत्यव्यूहत प्रतिव्यूह् pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
चमूम् चमू pos=n,g=f,c=2,n=s