Original

तं हत्वाद्य महाबाहो विजयस्तव फल्गुन ।उद्धृतश्च भवेच्छल्यो मम द्वादशवार्षिकः ।एवं ज्ञात्वा महाबाहो व्यूहं व्यूह यथेच्छसि ॥ २६ ॥

Segmented

तम् हत्वा अद्य महा-बाहो विजयस् तव फल्गुन उद्धृतः च भवेत् शल्यः मम द्वादश-वार्षिकः एवम् ज्ञात्वा महा-बाहो व्यूहम् व्यूह यथा इच्छसि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
अद्य अद्य pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
विजयस् विजय pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
फल्गुन फल्गुन pos=n,g=m,c=8,n=s
उद्धृतः उद्धृ pos=va,g=m,c=1,n=s,f=part
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
शल्यः शल्य pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
द्वादश द्वादशन् pos=n,comp=y
वार्षिकः वार्षिक pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
ज्ञात्वा ज्ञा pos=vi
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
व्यूह व्यूह् pos=v,p=2,n=s,l=lot
यथा यथा pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat