Original

एको ह्यत्र महेष्वासः सूतपुत्रो व्यवस्थितः ।सदेवासुरगन्धर्वैः सकिंनरमहोरगैः ।चराचरैस्त्रिभिर्लोकैर्योऽजय्यो रथिनां वरः ॥ २५ ॥

Segmented

एको ह्य् अत्र महा-इष्वासः सूतपुत्रो व्यवस्थितः स देव-असुर-गन्धर्वैः स किन्नर-महा-उरगैः चराचरैस् त्रिभिः लोकैः यो ऽजय्यो रथिनाम् वरः

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
ह्य् हि pos=i
अत्र अत्र pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
pos=i
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
pos=i
किन्नर किंनर pos=n,comp=y
महा महत् pos=a,comp=y
उरगैः उरग pos=n,g=m,c=3,n=p
चराचरैस् चराचर pos=n,g=n,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
लोकैः लोक pos=n,g=m,c=3,n=p
यो यद् pos=n,g=m,c=1,n=s
ऽजय्यो अजय्य pos=a,g=m,c=1,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s