Original

हतवीरतमा ह्येषा धार्तराष्ट्री महाचमूः ।फल्गुशेषा महाबाहो तृणैस्तुल्या मता मम ॥ २४ ॥

Segmented

हत-वीरतमा ह्य् एषा धार्तराष्ट्री महा-चमूः फल्गु-शेषा महा-बाहो तृणैस् तुल्या मता मम

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
वीरतमा वीरतम pos=n,g=f,c=1,n=s
ह्य् हि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
धार्तराष्ट्री धार्तराष्ट्र pos=a,g=f,c=1,n=s
महा महत् pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s
फल्गु फल्गु pos=a,comp=y
शेषा शेष pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
तृणैस् तृण pos=n,g=n,c=3,n=p
तुल्या तुल्य pos=a,g=f,c=1,n=s
मता मन् pos=va,g=f,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s