Original

पुच्छे आस्तां महावीरौ भ्रातरौ पार्थिवौ तदा ।चित्रसेनश्च चित्रश्च महत्या सेनया वृतौ ॥ २१ ॥

Segmented

पुच्छे आस्ताम् महा-वीरौ भ्रातरौ पार्थिवौ तदा चित्रसेनः च चित्रः च महत्या सेनया वृतौ

Analysis

Word Lemma Parse
पुच्छे पुच्छ pos=n,g=m,c=7,n=s
आस्ताम् अस् pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
वीरौ वीर pos=n,g=m,c=1,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
पार्थिवौ पार्थिव pos=n,g=m,c=1,n=d
तदा तदा pos=i
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
pos=i
चित्रः चित्र pos=n,g=m,c=1,n=s
pos=i
महत्या महत् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
वृतौ वृ pos=va,g=m,c=1,n=d,f=part