Original

दक्षिणे तु महाराज सुषेणः सत्यसंगरः ।वृतो रथसहस्रैश्च दन्तिनां च शतैस्तथा ॥ २० ॥

Segmented

दक्षिणे तु महा-राज सुषेणः सत्य-संगरः वृतो रथ-सहस्रैः च दन्तिनाम् च शतैस् तथा

Analysis

Word Lemma Parse
दक्षिणे दक्षिण pos=a,g=m,c=7,n=s
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सुषेणः सुषेण pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संगरः संगर pos=n,g=m,c=1,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
pos=i
दन्तिनाम् दन्तिन् pos=n,g=m,c=6,n=p
pos=i
शतैस् शत pos=n,g=n,c=3,n=p
तथा तथा pos=i