Original

योगमाज्ञाप्य सेनाया आदित्येऽभ्युदिते तदा ।अकरोत्किं महाप्राज्ञस्तन्ममाचक्ष्व संजय ॥ २ ॥

Segmented

योगम् आज्ञाप्य सेनाया आदित्ये ऽभ्युदिते तदा अकरोत् किम् महा-प्राज्ञः तन् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
योगम् योग pos=n,g=m,c=2,n=s
आज्ञाप्य आज्ञापय् pos=vi
सेनाया सेना pos=n,g=f,c=6,n=s
आदित्ये आदित्य pos=n,g=m,c=7,n=s
ऽभ्युदिते अभ्युदि pos=va,g=m,c=7,n=s,f=part
तदा तदा pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
किम् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s