Original

अनुपादस्तु यो वामस्तत्र शल्यो व्यवस्थितः ।महत्या सेनया सार्धं मद्रदेशसमुत्थया ॥ १९ ॥

Segmented

अनुपादस् तु यो वामस् तत्र शल्यो व्यवस्थितः महत्या सेनया सार्धम् मद्र-देश-समुत्थया

Analysis

Word Lemma Parse
अनुपादस् अनुपाद pos=n,g=m,c=1,n=s
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
वामस् वाम pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
शल्यो शल्य pos=n,g=m,c=1,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
महत्या महत् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
मद्र मद्र pos=n,comp=y
देश देश pos=n,comp=y
समुत्थया समुत्थ pos=a,g=f,c=3,n=s