Original

वामे पादे तु राजेन्द्र कृतवर्मा व्यवस्थितः ।नारायणबलैर्युक्तो गोपालैर्युद्धदुर्मदः ॥ १७ ॥

Segmented

वामे पादे तु राज-इन्द्र कृतवर्मा व्यवस्थितः नारायण-बलैः युक्तो गोपालैः युद्ध-दुर्मदः

Analysis

Word Lemma Parse
वामे वाम pos=a,g=m,c=7,n=s
पादे पाद pos=n,g=m,c=7,n=s
तु तु pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
नारायण नारायण pos=n,comp=y
बलैः बल pos=n,g=n,c=3,n=p
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
गोपालैः गोपाल pos=n,g=m,c=3,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s