Original

द्रोणपुत्रस्तु शिरसि ग्रीवायां सर्वसोदराः ।मध्ये दुर्योधनो राजा बलेन महता वृतः ॥ १६ ॥

Segmented

द्रोणपुत्रस् तु शिरसि ग्रीवायाम् सर्व-सोदराः मध्ये दुर्योधनो राजा बलेन महता वृतः

Analysis

Word Lemma Parse
द्रोणपुत्रस् द्रोणपुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
शिरसि शिरस् pos=n,g=n,c=7,n=s
ग्रीवायाम् ग्रीवा pos=n,g=f,c=7,n=s
सर्व सर्व pos=n,comp=y
सोदराः सोदर pos=n,g=m,c=1,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
बलेन बल pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part