Original

धृतराष्ट्र उवाच ।सेनापत्यं तु संप्राप्य कर्णो वैकर्तनस्तदा ।तथोक्तश्च स्वयं राज्ञा स्निग्धं भ्रातृसमं वचः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच सेनापत्यम् तु सम्प्राप्य कर्णो वैकर्तनस् तदा तथा उक्तवान् च स्वयम् राज्ञा स्निग्धम् भ्रातृ-समम् वचः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सेनापत्यम् सेनापत्य pos=n,g=n,c=2,n=s
तु तु pos=i
सम्प्राप्य सम्प्राप् pos=vi
कर्णो कर्ण pos=n,g=m,c=1,n=s
वैकर्तनस् वैकर्तन pos=n,g=m,c=1,n=s
तदा तदा pos=i
तथा तथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i
स्वयम् स्वयम् pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
स्निग्धम् स्निग्ध pos=a,g=n,c=2,n=s
भ्रातृ भ्रातृ pos=n,comp=y
समम् सम pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s