Original

सनागपत्त्यश्वरथे उभे बले विचित्रवर्णाभरणाम्बरस्रजे ।चकम्पतुश्चोन्नमतः स्म विस्मयाद्वियद्गताश्चार्जुनकर्णसंयुगे ॥ ८ ॥

Segmented

स नाग-पत्ति-अश्व-रथे उभे बले विचित्र-वर्ण-आभरण-अम्बर-स्रजे चकम्पतुः च उन्नमतः स्म विस्मयाद् वियन्त्-गताः च अर्जुन-कर्ण-संयुगे

Analysis

Word Lemma Parse
pos=i
नाग नाग pos=n,comp=y
पत्ति पत्ति pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथे रथ pos=n,g=n,c=1,n=d
उभे उभ् pos=n,g=n,c=1,n=d
बले बल pos=n,g=n,c=1,n=d
विचित्र विचित्र pos=a,comp=y
वर्ण वर्ण pos=n,comp=y
आभरण आभरण pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
स्रजे स्रज pos=n,g=n,c=1,n=d
चकम्पतुः कम्प् pos=v,p=3,n=d,l=lit
pos=i
उन्नमतः उन्नम् pos=v,p=3,n=d,l=lat
स्म स्म pos=i
विस्मयाद् विस्मय pos=n,g=m,c=5,n=s
वियन्त् वियन्त् pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
pos=i
अर्जुन अर्जुन pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
संयुगे संयुग pos=n,g=n,c=7,n=s