Original

उभौ महेन्द्रस्य समानविक्रमावुभौ महेन्द्रप्रतिमौ महारथौ ।महेन्द्रवज्रप्रतिमैश्च सायकैर्महेन्द्रवृत्राविव संप्रजह्रतुः ॥ ७ ॥

Segmented

उभौ महा-इन्द्रस्य समान-विक्रमौ उभौ महा-इन्द्र-प्रतिमौ महा-रथा महा-इन्द्र-वज्र-प्रतिमैः च सायकैः महा-इन्द्र-वृत्रौ इव सम्प्रजह्रतुः

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
समान समान pos=a,comp=y
विक्रमौ विक्रम pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
प्रतिमौ प्रतिम pos=a,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
वज्र वज्र pos=n,comp=y
प्रतिमैः प्रतिम pos=a,g=m,c=3,n=p
pos=i
सायकैः सायक pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
वृत्रौ वृत्र pos=n,g=m,c=1,n=d
इव इव pos=i
सम्प्रजह्रतुः सम्प्रहृ pos=v,p=3,n=d,l=lit