Original

प्रभूतपद्मोत्पलमत्स्यकच्छपौ महाह्रदौ पक्षिगणानुनादितौ ।सुसंनिकृष्टावनिलोद्धतौ यथा तथा रथौ तौ ध्वजिनौ समीयतुः ॥ ६ ॥

Segmented

प्रभूत-पद्म-उत्पल-मत्स्य-कच्छपौ महा-ह्रदौ पक्षि-गण-अनुनादितौ सु संनिकृष्टौ अनिल-उद्धतौ यथा तथा रथौ तौ ध्वजिनौ समीयतुः

Analysis

Word Lemma Parse
प्रभूत प्रभूत pos=a,comp=y
पद्म पद्म pos=n,comp=y
उत्पल उत्पल pos=n,comp=y
मत्स्य मत्स्य pos=n,comp=y
कच्छपौ कच्छप pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
ह्रदौ ह्रद pos=n,g=m,c=1,n=d
पक्षि पक्षिन् pos=n,comp=y
गण गण pos=n,comp=y
अनुनादितौ अनुनादय् pos=va,g=m,c=1,n=d,f=part
सु सु pos=i
संनिकृष्टौ संनिकृष्ट pos=a,g=m,c=1,n=d
अनिल अनिल pos=n,comp=y
उद्धतौ उद्धन् pos=va,g=m,c=1,n=d,f=part
यथा यथा pos=i
तथा तथा pos=i
रथौ रथ pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
ध्वजिनौ ध्वजिन् pos=a,g=m,c=1,n=d
समीयतुः समि pos=v,p=3,n=d,l=lit